B 35-15 Prajñāvistārikā
Manuscript culture infobox
Filmed in: B 35/15
Title: Subantaratnākara
Dimensions: 31.5 x 5 cm x 63 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1152
Remarks:
Reel No. B 35/15
Inventory No. 71945
Title Prajñāvistārikā
Remarks
Author Billeśvara
Subject Vyākaraṇa
Language Sanskrit
Text Features sub-commentary on the Kātantra, mentioning some vṛttikāra (probably not Durgasiṃha) and some ṭīkā, maybe the author’s own Billeśvaraṭīkā (published in Calcutta)
Manuscript Details
Script Maithili
Material palm-leaf
State incomplete, damaged
Size 30.0 x 5.0 cm
Binding Hole 1, rectangular, left of centre
Folios 30
Lines per Folio 8–11
Foliation figures in the middle of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1152
Manuscript Features
The folios of this MS are completely out of order. Most folios are damaged at the margins, the original foliation being thus lost.
The extant folios are commenting on portions of Kātantra 1.1; 1.2; 1.4; 1.5; 2.1–4, that is, the sandhiprakaraṇa and the nāmnicatuṣtaya.
The individual sūtras are referred to by one to three akṣaras only.
Excerpts
Extracts
|| ī<ref>Cf. Kātantra 2.2.54: īṅyor vā |</ref> || ṅyor veti kṛte sūtralāghavaṃ laghvakṣarasya pūrvaṃ bhavati na kṛtam aspaṣṭatvāt || ā (5) dhā<ref>Cf. Kātantra 2.2.55: ā dhātor aghuṭsvare |</ref> || yar iti nirddeśāt ā iti yogavibhāgaḥ tathā ca padakāropyātra āto〇lope nyāya iti ṭīkāyām || kāryyatvād ā⁅k⁆ārasyādau nirddeśe ekavibhaktiyuktasyāpi lopasyārthavartta(6)naṃ || īdūta<ref>Cf. Kātantra 2.2.56: īdūtor iyuvau svare |</ref> || uparakaraṇam asandehārthaṃ yvor ity ucyamāne yakāravakārayor i〇ti śaṅketeti cen naivaṃ yvor vyañjane<ref>Kātantra 4.1.35</ref> ʼ.. iti yalopavidhānāt na sandehaḥ satyam avyayaṃ vṛkṣa(śca)m āca(7)kṣāṇau avyayor akṣāvau iti atrenaḥ sthānivadbhāvāt yvor llopo nāsti tatra du〇ṣyati naivaṃ niyo ṅirām<ref>Kātantra 2.1.77</ref> iti nirddeśāt iti ced atrāpi yadved iyādeśa iti ṭīkāyām || sudhīḥ<ref>Kātantra 2.2.57.</ref> || (8) nanu yadi dhyāyatīti dhīs tadā dhīr ddhāraṇeti katham ity āha dhyānaṃ veti anekākṣaretyā〇di vṛttikāraḥ kathaṃ na sūcitaḥ nityāha ⁅|⁆ tat netyādi || bhūḥ<ref>Cf. Kātantra 2.2.58: bhūr avarṣābhūr apunarbhūḥ |</ref> || dvandve kṛte ekanañgrahaṇaṃ sukhārthaṃ |
(exp. 3 below 4–8)
Sub-colophons
iti sandhau prathamaḥ pādaḥ samāptaḥ || ○ || (exp. 25 above 3)
iti sandhau dvitīyaḥ pādaḥ samāptaḥ | ❁ | (exp. 31 below 9)
iti sandhau ⁅ca⁆turthaḥ pādaḥ samāptaḥ || ❖ || (exp. 23 below 3)
iti prajñāvistārikāyāṃ śrībilleśvaravi〇racitāyāṃ sandhau pañcamaḥ pādaḥ samāptaḥ (exp. 27 below 3)
iti nāmnicatuṣṭaye dvitīyaḥ pādaḥ samāptaḥ || ❁ || (exp. 31 above 9)
〇 iti nāmnicatuṣṭaye tṛtīyaḥ pādaḥ samāptaḥ || ❁ || oṁ namo nārāyaṇāya | (exp. 6 below 4)
Microfilm Details
Reel No. B 35/15
Date of Filming 26-10-1970
Exposures 34
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by OH
Date 14-10-2004
<references/>